Original

त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन ।स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ ८ ॥

Segmented

त्वम् तावत् सहदेवैः अत्र प्रब्रूहि कुरु-नन्दनैः स्व-मतम् पुरुष-व्याघ्र को नः सेनापतिः क्षमः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तावत् तावत् pos=i
सहदेवैः सहदेव pos=n,g=m,c=8,n=s
अत्र अत्र pos=i
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
नन्दनैः नन्दन pos=a,g=m,c=8,n=s
स्व स्व pos=a,comp=y
मतम् मत pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
क्षमः क्षम pos=a,g=m,c=1,n=s