Original

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।ससर्जरसपांसूनां राशयः पर्वतोपमाः ॥ ७९ ॥

Segmented

ज्या-धनुः-वर्म-शस्त्राणाम् तथा एव मधु-सर्पिस् ससर्ज रस-पांसूनाम् राशयः पर्वत-उपम

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
धनुः धनुस् pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
तथा तथा pos=i
एव एव pos=i
मधु मधु pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=6,n=d
ससर्ज सृज् pos=v,p=3,n=s,l=lit
रस रस pos=n,comp=y
पांसूनाम् पांसु pos=n,g=m,c=6,n=p
राशयः राशि pos=n,g=f,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपम उपम pos=a,g=f,c=1,n=p