Original

तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः ।सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥ ७८ ॥

Segmented

तत्र आसन् शिल्पिनः प्राज्ञाः शतशो दत्त-वेतनाः सर्व-उपकरणैः युक्ता वैद्याः च सु विशारदाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
शतशो शतशस् pos=i
दत्त दा pos=va,comp=y,f=part
वेतनाः वेतन pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
उपकरणैः उपकरण pos=n,g=n,c=3,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वैद्याः वैद्य pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
विशारदाः विशारद pos=a,g=m,c=1,n=p