Original

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।विमानानीव राजेन्द्र निविष्टानि महीतले ॥ ७७ ॥

Segmented

शिबिराणि महार्हाणि राज्ञाम् तत्र पृथक् पृथक् विमानानि इव राज-इन्द्र निविष्टानि मही-तले

Analysis

Word Lemma Parse
शिबिराणि शिबिर pos=n,g=n,c=1,n=p
महार्हाणि महार्ह pos=a,g=n,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
विमानानि विमान pos=n,g=n,c=1,n=p
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
निविष्टानि निविश् pos=va,g=n,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s