Original

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ ७५ ॥

Segmented

विधिः यः शिबिरस्य आसीत् पाण्डवानाम् महात्मनाम् तद्विधानि नरेन्द्राणाम् कारयामास केशवः

Analysis

Word Lemma Parse
विधिः विधि pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शिबिरस्य शिबिर pos=n,g=n,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तद्विधानि तद्विध pos=a,g=n,c=2,n=p
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
केशवः केशव pos=n,g=m,c=1,n=s