Original

खानयामास परिखां केशवस्तत्र भारत ।गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ ७४ ॥

Segmented

खानयामास परिखाम् केशवः तत्र भारत गुप्ति-अर्थम् अपि च आदिश्य बलम् तत्र न्यवेशयत्

Analysis

Word Lemma Parse
खानयामास खानय् pos=v,p=3,n=s,l=lit
परिखाम् परिखा pos=n,g=f,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
गुप्ति गुप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
आदिश्य आदिश् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan