Original

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ ७३ ॥

Segmented

आसाद्य सरितम् पुण्याम् कुरुक्षेत्रे हिरण्वतीम् सु उपतीर्थाम् शुचि-जलाम् शर्करा-पङ्क-वर्जिताम्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
सरितम् सरित् pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
हिरण्वतीम् हिरण्वती pos=n,g=f,c=2,n=s
सु सु pos=i
उपतीर्थाम् उपतीर्थ pos=n,g=f,c=2,n=s
शुचि शुचि pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
शर्करा शर्करा pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
वर्जिताम् वर्जय् pos=va,g=f,c=2,n=s,f=part