Original

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः ।सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥ ७२ ॥

Segmented

शिबिरम् मापयामास धृष्टद्युम्नः च पार्षतः सात्यकिः च रथ-उदारः युयुधानः प्रतापवान्

Analysis

Word Lemma Parse
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
मापयामास मापय् pos=v,p=3,n=s,l=lit
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s