Original

विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ ७१ ॥

Segmented

विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान् पर्यक्रामत् समन्तात् च पार्थेन सह केशवः

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
शतशो शतशस् pos=i
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
पर्यक्रामत् परिक्रम् pos=v,p=3,n=s,l=lan
समन्तात् समन्तात् pos=i
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सह सह pos=i
केशवः केशव pos=n,g=m,c=1,n=s