Original

सप्तानामपि यो नेता सेनानां प्रविभागवित् ।यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥ ७ ॥

Segmented

सप्तानाम् अपि यो नेता सेनानाम् प्रविभाग-विद् यः सहेत रणे भीष्मम् शर-अर्चिस्-पावक-उपमम्

Analysis

Word Lemma Parse
सप्तानाम् सप्तन् pos=n,g=f,c=6,n=p
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
नेता नेतृ pos=n,g=m,c=1,n=s
सेनानाम् सेना pos=n,g=f,c=6,n=p
प्रविभाग प्रविभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
अर्चिस् अर्चिस् pos=n,comp=y
पावक पावक pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s