Original

मधुरानूषरे देशे शिवे पुण्ये महीपतिः ।निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ ६९ ॥

Segmented

मधुर-अनूषरे देशे शिवे पुण्ये महीपतिः निवेशम् कारयामास कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
मधुर मधुर pos=a,comp=y
अनूषरे अनूषर pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
शिवे शिव pos=a,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s