Original

ततो देशे समे स्निग्धे प्रभूतयवसेन्धने ।निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ ६७ ॥

Segmented

ततो देशे समे स्निग्धे प्रभूत-यवस-इन्धने निवेशयामास तदा सेनाम् राजा युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देशे देश pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
स्निग्धे स्निग्ध pos=a,g=m,c=7,n=s
प्रभूत प्रभूत pos=a,comp=y
यवस यवस pos=n,comp=y
इन्धने इन्धन pos=n,g=m,c=7,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s