Original

शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् ।पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ ६६ ॥

Segmented

शङ्ख-दुन्दुभि-संसृष्टः सिंहनादः तरस्विन् पृथिवीम् च अन्तरिक्षम् च सागरान् च अन्वनादयत्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
संसृष्टः संसृज् pos=va,g=m,c=1,n=s,f=part
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
तरस्विन् तरस्विन् pos=a,g=m,c=6,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
सागरान् सागर pos=n,g=m,c=2,n=p
pos=i
अन्वनादयत् अनुनादय् pos=v,p=3,n=s,l=lan