Original

तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः ।तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ ॥ ६४ ॥

Segmented

ते ऽवगाह्य कुरुक्षेत्रम् शङ्खान् दध्मुः अरिंदमाः तथा एव दध्मतुः शङ्खौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽवगाह्य अवगाह् pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
दध्मतुः धम् pos=v,p=3,n=d,l=lit
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d