Original

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ ६३ ॥

Segmented

आसाद्य तु कुरुक्षेत्रम् व्यूढ-अनीकाः प्रहारिणः पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
तु तु pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
नर्दन्तो नर्द् pos=va,g=m,c=1,n=p,f=part
वृषभा वृषभ pos=n,g=m,c=1,n=p
इव इव pos=i