Original

अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः ।परिवार्य ययुः सर्वे वासुदेवधनंजयौ ॥ ६२ ॥

Segmented

अनाधृष्टि चेकितानः चेदि-राजः ऽथ सात्यकिः परिवार्य ययुः सर्वे वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
अनाधृष्टि अनाधृष्टि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d