Original

रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः ।पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥ ६१ ॥

Segmented

रथ-अयुतानि चत्वारि हयाः पञ्चगुणाः ततस् पत्ति-सैन्यम् दशगुणम् सादिनाम् अयुतानि षट्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अयुतानि अयुत pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
पञ्चगुणाः पञ्चगुण pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
पत्ति पत्ति pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
दशगुणम् दशगुण pos=a,g=n,c=1,n=s
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p