Original

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ।इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥ ६ ॥

Segmented

सर्वे वेद-विदः शूराः सर्वे सु चरित-व्रताः ह्रीमन्तो नीतिमत् च सर्वे युद्ध-विशारदाः इषु-अस्त्र-कुशलाः च एव तथा सर्व-अस्त्र-योधिनः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
ह्रीमन्तो ह्रीमत् pos=a,g=m,c=1,n=p
नीतिमत् नीतिमत् pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p