Original

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः ।श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ ५८ ॥

Segmented

केकया धृष्टकेतुः च पुत्रः काश्यस्य श्रेणिमान् वसुदानः च शिखण्डी च अपराजितः

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काश्यस्य काश्य pos=n,g=m,c=6,n=s
श्रेणिमान् श्रेणिमन्त् pos=n,g=m,c=1,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s