Original

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः ।स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥ ५७ ॥

Segmented

ददतो गाम् हिरण्यम् च ब्राह्मणैः अभिसंवृताः स्तूयमाना ययू राजन् रथैः मणि-विभूषितैः

Analysis

Word Lemma Parse
ददतो दा pos=va,g=m,c=1,n=p,f=part
गाम् गो pos=n,g=,c=2,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
अभिसंवृताः अभिसंवृ pos=va,g=m,c=1,n=p,f=part
स्तूयमाना स्तु pos=va,g=m,c=1,n=p,f=part
ययू या pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
रथैः रथ pos=n,g=m,c=3,n=p
मणि मणि pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part