Original

कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः ।स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ ५६ ॥

Segmented

कृत्वा मूल-प्रतीकारान् गुल्मैः स्थावर-जङ्गमैः स्कन्धावारेण महता प्रययुः पाण्डु-नन्दनाः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
मूल मूल pos=n,comp=y
प्रतीकारान् प्रतीकार pos=n,g=m,c=2,n=p
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमैः जङ्गम pos=a,g=m,c=3,n=p
स्कन्धावारेण स्कन्धावार pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p