Original

फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम् ।तत्संगृह्य ययौ राजा ये चापि परिचारकाः ॥ ५४ ॥

Segmented

फल्गु यत् च बलम् किंचित् तथा एव कृश-दुर्बलम् तत् संगृह्य ययौ राजा ये च अपि परिचारकाः

Analysis

Word Lemma Parse
फल्गु फल्गु pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
कृश कृश pos=a,comp=y
दुर्बलम् दुर्बल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
संगृह्य संग्रह् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
परिचारकाः परिचारक pos=n,g=m,c=1,n=p