Original

शकटापणवेशाश्च यानयुग्यं च सर्वशः ।कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥ ५३ ॥

Segmented

शकट-आपण-वेशाः च यान-युग्यम् च सर्वशः कोश-यन्त्र-आयुधम् च एव ये च वैद्याः चिकित्सकाः

Analysis

Word Lemma Parse
शकट शकट pos=n,comp=y
आपण आपण pos=n,comp=y
वेशाः वेश pos=n,g=m,c=1,n=p
pos=i
यान यान pos=n,comp=y
युग्यम् युग्य pos=n,g=n,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
कोश कोश pos=n,comp=y
यन्त्र यन्त्र pos=n,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
चिकित्सकाः चिकित्सक pos=n,g=m,c=1,n=p