Original

प्रहृष्टा दंशिता योधाः परानीकविदारणाः ।तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥ ५२ ॥

Segmented

प्रहृष्टा दंशिता योधाः पर-अनीक-विदारणाः तेषाम् मध्ये ययौ राजा कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
अनीक अनीक pos=n,comp=y
विदारणाः विदारण pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s