Original

अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ।सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ।प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥ ५० ॥

Segmented

अग्र-अनीके भीमसेनो माद्री-पुत्रौ च दंशितौ सौभद्रो द्रौपदेयाः च धृष्टद्युम्नः च पार्षतः प्रभद्रकाः च पाञ्चाला भीमसेन-मुखाः ययुः

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
दंशितौ दंशय् pos=va,g=m,c=1,n=d,f=part
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
pos=i
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit