Original

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ ५ ॥

Segmented

सात्यकिः चेकितानः च भीमसेनः च वीर्यवान् एते सेना-प्रणेतृ वीराः सर्वे तनुत्यजः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तनुत्यजः तनुत्यज् pos=a,g=m,c=1,n=p