Original

योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ।हयवारणशब्दश्च नेमिघोषश्च सर्वशः ।शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥ ४८ ॥

Segmented

योग इति अथ सैन्यानाम् त्वरताम् संप्रधावताम् हय-वारण-शब्दः च नेमि-घोषः च सर्वशः शङ्ख-दुन्दुभि-निर्घोषः तुमुलः सर्वतो ऽभवत्

Analysis

Word Lemma Parse
योग योग pos=n,g=m,c=1,n=s
इति इति pos=i
अथ अथ pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
त्वरताम् त्वर् pos=va,g=m,c=6,n=p,f=part
संप्रधावताम् संप्रधाव् pos=va,g=m,c=6,n=p,f=part
हय हय pos=n,comp=y
वारण वारण pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
नेमि नेमि pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan