Original

एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः ।तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥ ४७ ॥

Segmented

एवम् उक्ते तु कृष्णेन संप्रहृष्यन् नरोत्तमाः तेषाम् प्रहृः-मनसाम् नादः समभवत् महान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
संप्रहृष्यन् सम्प्रहृष् pos=v,p=3,n=p,l=lan
नरोत्तमाः नरोत्तम pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसाम् मनस् pos=n,g=m,c=6,n=p
नादः नाद pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s