Original

अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि ।अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥ ४५ ॥

Segmented

अभिमन्युम् द्रौपदेयान् विराट-द्रुपदौ अपि अक्षौहिणी-पतीन् च अन्यान् नरेन्द्रान् दृढ-विक्रमान्

Analysis

Word Lemma Parse
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=2,n=d
अपि अपि pos=i
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
नरेन्द्रान् नरेन्द्र pos=n,g=m,c=2,n=p
दृढ दृढ pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p