Original

युज्यतां वाहिनी साधु वधसाध्या हि ते मताः ।न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् ॥ ४३ ॥

Segmented

युज्यताम् वाहिनी साधु वध-साधय् हि ते मताः न धार्तराष्ट्राः शक्ष्यन्ति स्थातुम् दृष्ट्वा धनंजयम्

Analysis

Word Lemma Parse
युज्यताम् युज् pos=v,p=3,n=s,l=lot
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
वध वध pos=n,comp=y
साधय् साधय् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
pos=i
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
स्थातुम् स्था pos=vi
दृष्ट्वा दृश् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s