Original

मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम ।कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ ४१ ॥

Segmented

मया अपि हि महा-बाहो त्वद्-प्रिय-अर्थम् अरिंदम कृतो यत्नो महान् तत्र शमः स्याद् इति भारत धर्मस्य गतम् आनृण्यम् न स्म वाच्या विवक्षताम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नो यत्न pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
शमः शम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
आनृण्यम् आनृण्य pos=n,g=n,c=1,n=s
pos=i
स्म स्म pos=i
वाच्या वच् pos=va,g=f,c=1,n=s,f=krtya
विवक्षताम् विवक्ष् pos=va,g=m,c=6,n=p,f=part