Original

इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ।किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥ ४० ॥

Segmented

इन्द्रस्य अपि भयम् हि एते जनयेयुः महा-आहवे किम् पुनः धार्तराष्ट्राणाम् लुब्धानाम् पाप-चेतसाम्

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
भयम् भय pos=n,g=n,c=2,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
जनयेयुः जनय् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
लुब्धानाम् लुभ् pos=va,g=m,c=6,n=p,f=part
पाप पाप pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p