Original

तासां मे पतयः सप्त विख्यातास्तान्निबोधत ।द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ ४ ॥

Segmented

तासाम् मे पतयः सप्त विख्यातास् तान् निबोधत द्रुपदः च विराटः च धृष्टद्युम्न-शिखण्डिनौ

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
पतयः पति pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
विख्यातास् विख्या pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d