Original

ममाप्येते महाराज भवद्भिर्य उदाहृताः ।नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ।सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥ ३९ ॥

Segmented

मे अपि एते महा-राज भवद्भिः य उदाहृताः नेतारः ते सेनायाः शूरा विक्रान्त-योधिनः सर्व एते समर्था हि तव शत्रून् प्रमर्दितुम्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यद् pos=n,g=m,c=1,n=p
उदाहृताः उदाहृ pos=va,g=m,c=1,n=p,f=part
नेतारः नेतृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सेनायाः सेना pos=n,g=f,c=6,n=s
शूरा शूर pos=n,g=m,c=1,n=p
विक्रान्त विक्रान्त pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
समर्था समर्थ pos=a,g=m,c=1,n=p
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रमर्दितुम् प्रमृद् pos=vi