Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः ।अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह ॥ ३८ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा धर्मराजस्य धीमतः अब्रवीत् पुण्डरीकाक्षो धनंजयम् अवेक्ष्य ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i