Original

ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् ।रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ ३७ ॥

Segmented

ततः सेनापतिम् कृत्वा कृष्णस्य वशवर्तिनम् रात्रि-शेषे व्यतिक्रान्ते प्रयास्यामो रण-अजिरम् अधिवासय्-शस्त्राः च कृत-कौतुकमङ्गलाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वशवर्तिनम् वशवर्तिन् pos=a,g=m,c=2,n=s
रात्रि रात्रि pos=n,comp=y
शेषे शेष pos=n,g=m,c=7,n=s
व्यतिक्रान्ते व्यतिक्रम् pos=va,g=m,c=7,n=s,f=part
प्रयास्यामो प्रया pos=v,p=1,n=p,l=lrt
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s
अधिवासय् अधिवासय् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
pos=i
कृत कृ pos=va,comp=y,f=part
कौतुकमङ्गलाः कौतुकमङ्गल pos=n,g=m,c=1,n=p