Original

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता ।यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ।ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥ ३६ ॥

Segmented

एष धाता विधाता च सिद्धिः अत्र प्रतिष्ठिता यम् आह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ब्रवीतु वदताम् श्रेष्ठो निशा समतिवर्तते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
क्षमः क्षम pos=a,g=m,c=1,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
समतिवर्तते समतिवृत् pos=v,p=3,n=s,l=lat