Original

एष नो विजये मूलमेष तात विपर्यये ।अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ ३५ ॥

Segmented

एष नो विजये मूलम् एष तात विपर्यये अत्र प्राणाः च राज्यम् च भाव-अभावौ सुख-असुखे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विजये विजय pos=n,g=m,c=7,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
अत्र अत्र pos=i
प्राणाः प्राण pos=n,g=m,c=1,n=p
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
सुख सुख pos=n,comp=y
असुखे असुख pos=n,g=n,c=1,n=d