Original

यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः ।कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ ३४ ॥

Segmented

यम् आह कृष्णो दाशार्हः सो ऽस्तु नो वाहिनीपतिः कृतास्त्रो हि अकृतास्त्रः वा वृद्धो वा यदि वा युवा

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
हि हि pos=i
अकृतास्त्रः अकृतास्त्र pos=a,g=m,c=1,n=s
वा वा pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
युवा युवन् pos=n,g=m,c=1,n=s