Original

द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् ।शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ ३२ ॥

Segmented

द्वैरथे विषहेत् न अन्यः भीष्मम् राजन् महा-व्रतम् शिखण्डिनम् ऋते वीरम् स मे सेनापतिः मतः

Analysis

Word Lemma Parse
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
विषहेत् विषह् pos=v,p=3,n=s,l=vidhilin
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part