Original

न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् ।शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥ ३१ ॥

Segmented

न तम् युद्धेषु पश्यामि यो विभिन्द्यात् शिखण्डिनम् शस्त्रेण समरे राजन् संनद्धम् स्यन्दने स्थितम्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
विभिन्द्यात् विभिद् pos=v,p=3,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
समरे समर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part