Original

तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः ।अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥ ३ ॥

Segmented

तस्मात् सेना-विभागम् मे कुरुध्वम् नर-सत्तमाः अक्षौहिणी तु सप्ता एताः समेता विजयाय वै

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सेना सेना pos=n,comp=y
विभागम् विभाग pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
नर नर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=1,n=p
तु तु pos=i
सप्ता सप्तन् pos=n,g=f,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
समेता समे pos=va,g=f,c=1,n=p,f=part
विजयाय विजय pos=n,g=m,c=4,n=s
वै वै pos=i