Original

भीम उवाच ।वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ २९ ॥

Segmented

भीम उवाच वध-अर्थम् यः समुत्पन्नः शिखण्डी द्रुपद-आत्मजः वदन्ति सिद्धा राज-इन्द्र ऋषयः च समागताः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part