Original

क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ २८ ॥

Segmented

क्षिप्र-हस्तः चित्र-योधी मतः सेनापतिः मम अभेद्य-कवचः श्रीमान् मातङ्गः इव यूथपः

Analysis

Word Lemma Parse
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अभेद्य अभेद्य pos=a,comp=y
कवचः कवच pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मातङ्गः मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s