Original

पुरुषं तं न पश्यामि यः सहेत महाव्रतम् ।धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ २७ ॥

Segmented

पुरुषम् तम् न पश्यामि यः सहेत महा-व्रतम् धृष्टद्युम्नम् ऋते राजन्न् इति मे धीयते मतिः

Analysis

Word Lemma Parse
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s