Original

यमदूतसमान्वेगे निपाते पावकोपमान् ।रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥ २६ ॥

Segmented

यम-दूत-समान् वेगे निपाते पावक-उपमान् रामेण आजौ विषहितान् वज्र-निष्पेष-दारुणान्

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
दूत दूत pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
वेगे वेग pos=n,g=m,c=7,n=s
निपाते निपात pos=n,g=m,c=7,n=s
पावक पावक pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
रामेण राम pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
विषहितान् विषह् pos=va,g=m,c=2,n=p,f=part
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
दारुणान् दारुण pos=a,g=m,c=2,n=p