Original

धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् ।वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ २५ ॥

Segmented

धृष्टद्युम्नम् अहम् मन्ये सहेद् भीष्मस्य सायकान् वज्र-अशनि-सम-स्पर्शान् दीप्त-आस्यान् उरगान् इव

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सहेद् सह् pos=v,p=3,n=s,l=vidhilin
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
आस्यान् आस्य pos=n,g=m,c=2,n=p
उरगान् उरग pos=n,g=m,c=2,n=p
इव इव pos=i