Original

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ २४ ॥

Segmented

अभेद्यः सर्व-शस्त्राणाम् प्रभिन्न इव वारणः जज्ञे द्रोण-विनाशाय सत्य-वादी जित-इन्द्रियः

Analysis

Word Lemma Parse
अभेद्यः अभेद्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वारणः वारण pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s