Original

सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ २३ ॥

Segmented

सु भ्रूः सु दंष्ट्रः सु हनुः सु बाहुः सु मुखः ऽकृशः सु जत्रुः सु विशाल-अक्षः सु पादः सु प्रतिष्ठितः

Analysis

Word Lemma Parse
सु सु pos=i
भ्रूः भ्रू pos=n,g=m,c=1,n=s
सु सु pos=i
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
सु सु pos=i
हनुः हनु pos=n,g=m,c=1,n=s
सु सु pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
ऽकृशः अकृश pos=a,g=m,c=1,n=s
सु सु pos=i
जत्रुः जत्रु pos=n,g=m,c=1,n=s
सु सु pos=i
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सु सु pos=i
पादः पाद pos=n,g=m,c=1,n=s
सु सु pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part