Original

सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः ।सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥ २२ ॥

Segmented

सिंह-उरस्कः महा-बाहुः सिंह-वक्षाः महा-बलः सिंह-प्रगर्जनः वीरः सिंह-स्कन्धः महा-द्युतिः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
प्रगर्जनः प्रगर्जन pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s